|
|
发表于 2025-12-22 15:33:54
|
显示全部楼层
拉丁字母转写梵咒:
Namo buddhāya. Namo dharmāya. Namah samghāya.
Namah Śrī Mahādevī***.tadyathā,
paripūraņa cāre samanta darśane.
Mahā vihāra gate samanta vidhamane.
Mahā kārya pratişţhāpane,
sarvārtha sādhane,
supratipūri ayatna dharmatā.
Mahā vikurvite, mahā maitrī
upasamhite, mahārşi susamgŗhīte
samantārtha anupālane svāhā. |
|